sutta » kn » tha-ap » Therāpadāna

Metteyyavagga

10. Udenattheraapadāna

“Himavantassāvidūre,

padumo nāma pabbato;

Assamo sukato mayhaṁ,

paṇṇasālā sumāpitā.

Nadiyo sandare tattha,

supatitthā manoramā;

Acchodakā sītajalā,

sandare nadiyo sadā.

Pāṭhīnā pāvusā macchā,

balajā muñjarohitā;

Sobhentā nadiyo ete,

vasanti nadiyā sadā.

Ambajambūhi sañchannā,

kareritilakā tathā;

Uddālakā pāṭaliyo,

sobhenti mama assamaṁ.

Aṅkolakā bimbijālā,

māyākārī ca pupphitā;

Gandhena upavāyantā,

sobhenti mama assamaṁ.

Atimuttā sattalikā,

nāgā sālā ca pupphitā;

Dibbagandhaṁ sampavantā,

sobhenti mama assamaṁ.

Kosambā saḷalā nīpā,

aṭṭhaṅgāpi ca pupphitā;

Dibbagandhaṁ sampavantā,

sobhenti mama assamaṁ.

Harītakā āmalakā,

ambajambuvibhītakā;

Kolā bhallātakā billā,

phalāni bahu assame.

Kalambā kandalī tattha,

pupphanti mama assame;

Dibbagandhaṁ sampavantā,

sobhenti mama assamaṁ.

Asokapiṇḍivārī ca,

nimbarukkhā ca pupphitā;

Dibbagandhaṁ sampavantā,

sobhenti mama assamaṁ.

Punnāgā giripunnāgā,

timirā tattha pupphitā;

Dibbagandhaṁ sampavantā,

sobhenti mama assamaṁ.

Nigguṇḍī sirinigguṇḍī,

camparukkhettha pupphitā;

Dibbagandhaṁ sampavantā,

sobhenti mama assamaṁ.

Avidūre pokkharaṇī,

cakkavākūpakūjitā;

Mandālakehi sañchannā,

padumuppalakehi ca.

Acchodakā sītajalā,

supatitthā manoramā;

Acchā phalikasamānā,

sobhenti mama assamaṁ.

Padumā pupphare tattha,

puṇḍarīkā ca uppalā;

Mandālakehi sañchannā,

sobhenti mama assamaṁ.

Pāṭhīnā pāvusā macchā,

balajā muñjarohitā;

Vicarantāva te tattha,

sobhenti mama assamaṁ.

Kumbhīlā susumārā ca,

kacchapā ca gahā bahū;

Ogahā ajagarā ca,

sobhenti mama assamaṁ.

Pārevatā ravihaṁsā,

cakkavākā nadīcarā;

Dindibhā sāḷikā cettha,

sobhenti mama assamaṁ.

Nayitā ambagandhī ca,

ketakā tattha pupphitā;

Dibbagandhaṁ sampavantā,

sobhenti mama assamaṁ.

Sīhā byagghā ca dīpī ca,

acchakokataracchakā;

Anusañcarantā pavane,

sobhenti mama assamaṁ.

Jaṭābhārena bharitā,

ajinuttaravāsanā;

Anusañcarantā pavane,

sobhenti mama assamaṁ.

Ajinānidharā ete,

nipakā santavuttino;

Appāhārāva te sabbe,

sobhenti mama assamaṁ.

Khāribhāraṁ gahetvāna,

ajjhogayha vanaṁ tadā;

Mūlaphalāni bhuñjantā,

vasanti assame tadā.

Na te dāruṁ āharanti,

udakaṁ pādadhovanaṁ;

Sabbesaṁ ānubhāvena,

sayamevāharīyati.

Cullāsītisahassāni,

isayettha samāgatā;

Sabbeva jhāyino ete,

uttamatthagavesakā.

Tapassino brahmacārī,

codentā appanāva te;

Ambarāvacarā sabbe,

vasanti assame tadā.

Pañcāhaṁ sannipatanti,

ekaggā santavuttino;

Aññoññaṁ abhivādetvā,

pakkamanti disāmukhā.

Padumuttaro nāma jino,

sabbadhammāna pāragū;

Tamandhakāraṁ vidhamaṁ,

uppajji tāvade jino.

Mama assamasāmantā,

yakkho āsi mahiddhiko;

So me saṁsittha sambuddhaṁ,

jalajuttamanāyakaṁ.

‘Esa buddho samuppanno,

Padumuttaro mahāmuni;

Khippaṁ gantvāna sambuddhaṁ,

Payirūpāsa mārisa’.

Yakkhassa vacanaṁ sutvā,

vippasannena cetasā;

Assamaṁ saṁsāmetvāna,

nikkhamiṁ vipinā tadā.

Ceḷeva ḍayhamānamhi,

nikkhamitvāna assamā;

Ekarattiṁ nivāsetvā,

upagacchiṁ vināyakaṁ.

Padumuttaro lokavidū,

āhutīnaṁ paṭiggaho;

Catusaccaṁ pakāsento,

desesi amataṁ padaṁ.

Suphullaṁ padumaṁ gayha,

upagantvā mahesino;

Pasannacitto sumano,

buddhassa abhiropayiṁ.

Pūjayitvāna sambuddhaṁ,

jalajuttamanāyakaṁ;

Ekaṁsaṁ ajinaṁ katvā,

santhaviṁ lokanāyakaṁ.

‘Yena ñāṇena sambuddho,

vasatīha anāsavo;

Taṁ ñāṇaṁ kittayissāmi,

suṇātha mama bhāsato.

Saṁsārasotaṁ chinditvā,

tāresi sabbapāṇinaṁ;

Tava dhammaṁ suṇitvāna,

taṇhāsotaṁ taranti te.

Tuvaṁ satthā ca ketu ca,

dhajo yūpo ca pāṇinaṁ;

Parāyaṇo patiṭṭhā ca,

dīpo ca dvipaduttama.

Yāvatā gaṇino loke,

satthavāhā pavuccare;

Tuvaṁ aggosi sabbaññu,

tava antogadhāva te.

Tava ñāṇena sabbaññu,

tāresi janataṁ bahuṁ;

Tava dassanamāgamma,

dukkhassantaṁ karissare.

Ye kecime gandhajātā,

loke vāyanti cakkhuma;

Tava gandhasamo natthi,

puññakkhette mahāmune.

Tiracchānayoniṁ nirayaṁ,

parimocesi cakkhuma;

Asaṅkhataṁ padaṁ santaṁ,

desesi tvaṁ mahāmune’.

Padumuttaro lokavidū,

āhutīnaṁ paṭiggaho;

Bhikkhusaṅghe nisīditvā,

imā gāthā abhāsatha.

‘Yo me ñāṇaṁ apūjesi,

pasanno sehi pāṇibhi;

Tamahaṁ kittayissāmi,

suṇātha mama bhāsato.

Tiṁsakappasahassāni,

devaloke ramissati;

Sahassakkhattuṁ rājā ca,

cakkavattī bhavissati’.

Suladdhalābhaṁ laddhomhi,

tosayitvāna subbataṁ;

Sabbāsave pariññāya,

viharāmi anāsavo.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā udeno thero imā gāthāyo abhāsitthāti.

Udenattherassāpadānaṁ dasamaṁ.

Metteyyavaggo ekacattālīsamo.

Tassuddānaṁ

Metteyyo puṇṇako thero,

mettagū dhotakopi ca;

Upasivo ca nando ca,

hemako sattamo tahiṁ.

Todeyyo jatukaṇṇī ca,

udeno ca mahāyaso;

Tīṇi gāthāsatānettha,

asīti tīṇi cuttariṁ.