sutta » kn » tha-ap » Therāpadāna

Bhaddālivagga

2. Ekachattiyattheraapadāna

“Candabhāgānadītīre,

assamo sukato mama;

Susuddhapulinākiṇṇo,

pannasālā sumāpitā.

Uttānakūlā nadikā,

supatitthā manoramā;

Macchakacchapasampannā,

susumāranisevitā.

Acchā dīpī ca mayūrā,

karavīkā ca sāḷikā;

Kūjanti sabbadā ete,

sobhayantā mamassamaṁ.

Kokilā mañjubhāṇī ca,

haṁsā ca madhurassarā;

Abhikūjanti te tattha,

sobhayantā mamassamaṁ.

Sīhā byagghā varāhā ca,

accha kokataracchakā;

Giriduggamhi nādenti,

sobhayantā mamassamaṁ.

Eṇīmigā ca sarabhā,

bheraṇḍā sūkarā bahū;

Giriduggamhi nādenti,

sobhayantā mamassamaṁ.

Uddālakā campakā ca,

pāṭalī sinduvārakā;

Atimuttā asokā ca,

sobhayanti mamassamaṁ.

Aṅkolā yūthikā ceva,

sattalī bimbijālikā;

Kaṇikārā ca pupphanti,

sobhayantā mamassamaṁ.

Nāgā sālā ca saḷalā,

puṇḍarīkettha pupphitā;

Dibbagandhaṁ sampavantā,

sobhayanti mamassamaṁ.

Ajjunā asanā cettha,

mahānāmā ca pupphitā;

Sālā ca kaṅgupupphā ca,

sobhayanti mamassamaṁ.

Ambā jambū ca tilakā,

nimbā ca sālakalyāṇī;

Dibbagandhaṁ sampavantā,

sobhayanti mamassamaṁ.

Asokā ca kapiṭṭhā ca,

girimālettha pupphitā;

Dibbagandhaṁ sampavantā,

sobhayanti mamassamaṁ.

Kadambā kadalī ceva,

isimuggā ca ropitā;

Dhuvaṁ phalāni dhārenti,

sobhayantā mamassamaṁ.

Harītakā āmalakā,

ambajambuvibhītakā;

Kolā bhallātakā billā,

phalino mama assame.

Avidūre pokkharaṇī,

supatitthā manoramā;

Mandālakehi sañchannā,

padumuppalakehi ca.

Gabbhaṁ gaṇhanti padumā,

aññe pupphanti kesarī;

Opattakaṇṇikā ceva,

pupphanti mama assame.

Pāṭhīnā pāvusā macchā,

balajā muñjarohitā;

Acchodakamhi vicaraṁ,

sobhayanti mamassamaṁ.

Nayitā ambagandhī ca,

anukūle ca ketakā;

Dibbagandhaṁ sampavantā,

sobhayanti mamassamaṁ.

Madhu bhisamhā savati,

khīrasappi muḷālibhi;

Dibbagandhaṁ sampavantā,

sobhayanti mamassamaṁ.

Pulinā sobhanā tattha,

ākiṇṇā jalasevitā;

Opupphā pupphitā senti,

sobhayantā mamassamaṁ.

Jaṭābhārena bharitā,

ajinuttaravāsanā;

Vākacīradharā sabbe,

sobhayanti mamassamaṁ.

Yugamattamapekkhantā,

nipakā santavuttino;

Kāmabhoge anapekkhā,

vasanti mama assame.

Parūḷhakacchanakhalomā,

paṅkadantā rajassirā;

Rajojalladharā sabbe,

vasanti mama assame.

Abhiññāpāramippattā,

antalikkhacarā ca te;

Uggacchantā nabhaṁ ete,

sobhayanti mamassamaṁ.

Tehi sissehi parivuto,

vasāmi vipine tadā;

Rattindivaṁ na jānāmi,

sadā jhānasamappito.

Bhagavā tamhi samaye,

atthadassī mahāmuni;

Tamandhakāraṁ nāsento,

uppajji lokanāyako.

Atha aññataro sisso,

āgacchi mama santikaṁ;

Mante ajjhetukāmo so,

chaḷaṅgaṁ nāma lakkhaṇaṁ.

Buddho loke samuppanno,

atthadassī mahāmuni;

Catusaccaṁ pakāsento,

deseti amataṁ padaṁ.

Tuṭṭhahaṭṭho pamudito,

dhammantaragatāsayo;

Assamā abhinikkhamma,

idaṁ vacanamabraviṁ.

‘Buddho loke samuppanno,

dvattiṁsavaralakkhaṇo;

Etha sabbe gamissāma,

sammāsambuddhasantikaṁ’.

Ovādapaṭikarā te,

sadhamme pāramiṁ gatā;

Sādhūti sampaṭicchiṁsu,

uttamatthagavesakā.

Jaṭābhārabharitā te,

ajinuttaravāsanā;

Uttamatthaṁ gavesantā,

nikkhamiṁsu vanā tadā.

Bhagavā tamhi samaye,

atthadassī mahāyaso;

Catusaccaṁ pakāsento,

deseti amataṁ padaṁ.

Setacchattaṁ gahetvāna,

buddhaseṭṭhassa dhārayiṁ;

Ekāhaṁ dhārayitvāna,

buddhaseṭṭhaṁ avandahaṁ.

Atthadassī tu bhagavā,

lokajeṭṭho narāsabho;

Bhikkhusaṅghe nisīditvā,

imā gāthā abhāsatha.

‘Yo me chattaṁ adhāresi,

pasanno sehi pāṇibhi;

Tamahaṁ kittayissāmi,

suṇātha mama bhāsato.

Imassa jāyamānassa,

devatte atha mānuse;

Dhāressati sadā chattaṁ,

chattadānassidaṁ phalaṁ.

Sattasattatikappāni,

devaloke ramissati;

Sahassakkhattuṁ rājā ca,

cakkavattī bhavissati.

Sattasattatikkhattuñca,

devarajjaṁ karissati;

Padesarajjaṁ vipulaṁ,

gaṇanāto asaṅkhiyaṁ.

Aṭṭhārase kappasate,

gotamo sakyapuṅgavo;

Tamandhakāraṁ nāsento,

uppajjissati cakkhumā.

Tassa dhammesu dāyādo,

oraso dhammanimmito;

Sabbāsave pariññāya,

viharissatināsavo’.

Yato ahaṁ kammamakaṁ,

chattaṁ buddhassa dhārayaṁ;

Etthantare na jānāmi,

setacchattaṁ adhāritaṁ.

Idaṁ pacchimakaṁ mayhaṁ,

carimo vattate bhavo;

Chattadhāraṇamajjāpi,

vattate niccakālikaṁ.

Aho me sukataṁ kammaṁ,

atthadassissa tādino;

Sabbāsavā parikkhīṇā,

natthi dāni punabbhavo.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā ekachattiyo thero imā gāthāyo abhāsitthāti;

Ekachattiyattherassāpadānaṁ dutiyaṁ.