sutta » kn » tha-ap » Therāpadāna

Bhaddālivagga

3 Tiṇasūlakachādaniyattheraapadāna

“Jātiṁ jarañca maraṇaṁ,

paccavekkhiṁ ahaṁ tadā;

Ekako abhinikkhamma,

pabbajiṁ anagāriyaṁ.

Caramānonupubbena,

gaṅgātīraṁ upāgamiṁ;

Tatthaddasāsiṁ pathaviṁ,

gaṅgātīre samunnataṁ.

Assamaṁ tattha māpetvā,

vasāmi assame ahaṁ;

Sukato caṅkamo mayhaṁ,

nānādijagaṇāyuto.

Mamupenti ca vissatthā,

kūjanti ca manoharaṁ;

Ramamāno saha tehi,

vasāmi assame ahaṁ.

Mama assamasāmantā,

migarājā catukkamo;

Āsayā abhinikkhamma,

gajji so asanī viya.

Nadite migarāje ca,

hāso me udapajjatha;

Migarājaṁ gavesanto,

addasaṁ lokanāyakaṁ.

Disvānāhaṁ devadevaṁ,

tissaṁ lokagganāyakaṁ;

Haṭṭho haṭṭhena cittena,

pūjayiṁ nāgakesaraṁ.

Uggacchantaṁva sūriyaṁ,

sālarājaṁva pupphitaṁ;

Osadhiṁva virocantaṁ,

santhaviṁ lokanāyakaṁ.

‘Tava ñāṇena sabbaññu,

mocesimaṁ sadevakaṁ;

Tavaṁ ārādhayitvāna,

jātiyā parimuccare.

Adassanena sabbaññu,

buddhānaṁ sabbadassinaṁ;

Patantivīcinirayaṁ,

rāgadosehi ophuṭā.

Tava dassanamāgamma,

sabbaññu lokanāyaka;

Pamuccanti bhavā sabbā,

phusanti amataṁ padaṁ.

Yadā buddhā cakkhumanto,

uppajjanti pabhaṅkarā;

Kilese jhāpayitvāna,

ālokaṁ dassayanti te’.

Kittayitvāna sambuddhaṁ,

tissaṁ lokagganāyakaṁ;

Haṭṭho haṭṭhena cittena,

tiṇasūlaṁ apūjayiṁ.

Mama saṅkappamaññāya,

tisso lokagganāyako;

Sakāsane nisīditvā,

imā gāthā abhāsatha.

‘Yo maṁ pupphehi chādesi,

pasanno sehi pāṇibhi;

Tamahaṁ kittayissāmi,

suṇātha mama bhāsato.

Pañcavīsatikkhattuṁ so,

devarajjaṁ karissati;

Pañcasattatikkhattuñca,

cakkavattī bhavissati.

Padesarajjaṁ vipulaṁ,

gaṇanāto asaṅkhiyaṁ;

Tassa kammanissandena,

pupphānaṁ pūjanāya ca.

Sīsaṁnhāto cayaṁ poso,

pupphamākaṅkhate yadi;

Puññakammena saṁyuttaṁ,

purato pātubhavissati.

Yaṁ yaṁ icchati kāmehi,

taṁ taṁ pātubhavissati;

Saṅkappaṁ paripūretvā,

nibbāyissatināsavo’.

Aṭṭhārasamaṁ bhāṇavāraṁ.

Kilese jhāpayitvāna,

sampajāno patissato;

Ekāsane nisīditvā,

arahattamapāpuṇiṁ.

Caṅkamanto nipajjanto,

nisinno uda vā ṭhito;

Buddhaseṭṭhaṁ saritvāna,

viharāmi ahaṁ sadā.

Cīvare piṇḍapāte ca,

paccaye sayanāsane;

Tattha me ūnatā natthi,

buddhapūjāyidaṁ phalaṁ.

So dāni patto amataṁ,

santaṁ padamanuttaraṁ;

Sabbāsave pariññāya,

viharāmi anāsavo.

Dvenavute ito kappe,

yaṁ pupphamabhipūjayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā tiṇasūlakachādaniyo thero imā gāthāyo abhāsitthāti.

Tiṇasūlakachādaniyattherassāpadānaṁ tatiyaṁ.