sutta » kn » tha-ap » Therāpadāna

Bhaddālivagga

4. Madhumaṁsadāyakattheraapadāna

“Nagare bandhumatiyā,

sūkariko ahosahaṁ;

Ukkoṭakaṁ randhayitvā,

madhumaṁsamhi okiriṁ.

Sannipātaṁ ahaṁ gantvā,

ekaṁ pattaṁ gahesahaṁ;

Pūrayitvāna taṁ pattaṁ,

bhikkhusaṅghassadāsahaṁ.

Yottha therataro bhikkhu,

niyyādesi mamaṁ tadā;

Iminā pattapūrena,

labhassu vipulaṁ sukhaṁ.

Duve sampattiyo bhutvā,

sukkamūlena codito;

Pacchime vattamānamhi,

kilese jhāpayissati.

Tattha cittaṁ pasādetvā,

tāvatiṁsamagacchahaṁ;

Tattha bhutvā pivitvā ca,

labhāmi vipulaṁ sukhaṁ.

Maṇḍape rukkhamūle vā,

pubbakammaṁ anussariṁ;

Annapānābhivasso me,

abhivassati tāvade.

Idaṁ pacchimakaṁ mayhaṁ,

carimo vattate bhavo;

Idhāpi annapānaṁ me,

vassate sabbakālikaṁ.

Teneva madhudānena,

sandhāvitvā bhave ahaṁ;

Sabbāsave pariññāya,

viharāmi anāsavo.

Ekanavutito kappe,

yaṁ dānamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

madhudānassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā madhumaṁsadāyako thero imā gāthāyo abhāsitthāti.

Madhumaṁsadāyakattherassāpadānaṁ catutthaṁ.