sutta » kn » tha-ap » Therāpadāna

Bhaddālivagga

6. Ekadīpiyattheraapadāna

“Parinibbute sugate,

siddhatthe lokanāyake;

Sadevamānusā sabbe,

pūjenti dvipaduttamaṁ.

Āropite ca citake,

siddhatthe lokanāyake;

Yathāsakena thāmena,

citaṁ pūjenti satthuno.

Avidūre citakassa,

dīpaṁ ujjālayiṁ ahaṁ;

Yāva udeti sūriyo,

dīpaṁ me tāva ujjali.

Tena kammena sukatena,

cetanāpaṇidhīhi ca;

Jahitvā mānusaṁ dehaṁ,

tāvatiṁsamagacchahaṁ.

Tattha me sukataṁ byamhaṁ,

ekadīpīti ñāyati;

Dīpasatasahassāni,

byamhe pajjalare mama.

Udayantova sūriyo,

deho me jotate sadā;

Sappabhāhi sarīrassa,

āloko hoti me sadā.

Tirokuṭṭaṁ tiroselaṁ,

samatiggayha pabbataṁ;

Samantā yojanasataṁ,

passāmi cakkhunā ahaṁ.

Sattasattatikkhattuñca,

devaloke ramiṁ ahaṁ;

Ekatiṁsatikkhattuñca,

devarajjamakārayiṁ.

Aṭṭhavīsatikkhattuñca,

cakkavattī ahosahaṁ;

Padesarajjaṁ vipulaṁ,

gaṇanāto asaṅkhiyaṁ.

Devalokā cavitvāna,

nibbattiṁ mātukucchiyaṁ;

Mātukucchigatassāpi,

akkhi me na nimīlati.

Jātiyā catuvassohaṁ,

pabbajiṁ anagāriyaṁ;

Aḍḍhamāse asampatte,

arahattamapāpuṇiṁ.

Dibbacakkhuṁ visodhesiṁ,

bhavā sabbe samūhatā;

Sabbe kilesā sañchinnā,

ekadīpassidaṁ phalaṁ.

Tirokuṭṭaṁ tiroselaṁ,

pabbatañcāpi kevalaṁ;

Samatikkamma passāmi,

ekadīpassidaṁ phalaṁ.

Visamā me samā honti,

andhakāro na vijjati;

Nāhaṁ passāmi timiraṁ,

ekadīpassidaṁ phalaṁ.

Catunnavutito kappe,

yaṁ dīpamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

ekadīpassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā ekadīpiyo thero imā gāthāyo abhāsitthāti.

Ekadīpiyattherassāpadānaṁ chaṭṭhaṁ.