sutta » kn » tha-ap » Therāpadāna

Bhaddālivagga

7. Ucchaṅgapupphiyattheraapadāna

“Nagare bandhumatiyā,

ahosiṁ māliko tadā;

Ucchaṅgaṁ pūrayitvāna,

agamaṁ antarāpaṇaṁ.

Bhagavā tamhi samaye,

bhikkhusaṅghapurakkhato;

Mahatā ānubhāvena,

niyyāti lokanāyako.

Disvāna lokapajjotaṁ,

vipassiṁ lokatāraṇaṁ;

Pupphaṁ paggayha ucchaṅgā,

buddhaseṭṭhaṁ apūjayiṁ.

Ekanavutito kappe,

yaṁ pupphamabhipūjayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā ucchaṅgapupphiyo thero imā gāthāyo abhāsitthāti.

Ucchaṅgapupphiyattherassāpadānaṁ sattamaṁ.