sutta » kn » tha-ap » Therāpadāna

Bhaddālivagga

8. Yāgudāyakattheraapadāna

“Atithiṁ me gahetvāna,

agacchiṁ gāmakaṁ tadā;

Sampuṇṇanadikaṁ disvā,

saṅghārāmaṁ upāgamiṁ.

Āraññakā dhutadharā,

jhāyino lūkhacīvarā;

Vivekābhiratā dhīrā,

saṅghārāme vasanti te.

Gati tesaṁ upacchinnā,

suvimuttāna tādinaṁ;

Piṇḍāya te na gacchanti,

oruddhanaditāya hi.

Pasannacitto sumano,

vedajāto katañjalī;

Taṇḍulaṁ me gahetvāna,

yāgudānaṁ adāsahaṁ.

Pañcannaṁ yāguṁ datvāna,

pasanno sehi pāṇibhi;

Sakakammābhiraddhohaṁ,

tāvatiṁsamagacchahaṁ.

Maṇimayañca me byamhaṁ,

nibbatti tidase gaṇe;

Nārīgaṇehi sahito,

modāmi byamhamuttame.

Tettiṁsakkhattuṁ devindo,

devarajjamakārayiṁ;

Tiṁsakkhattuṁ cakkavattī,

mahārajjamakārayiṁ.

Padesarajjaṁ vipulaṁ,

gaṇanāto asaṅkhiyaṁ;

Devaloke manusse vā,

anubhotvā sayaṁ ahaṁ.

Pacchime bhave sampatte,

pabbajiṁ anagāriyaṁ;

Saha oropite kese,

sabbaṁ sampaṭivijjhahaṁ.

Khayato vayato cāpi,

sammasanto kaḷevaraṁ;

Pure sikkhāpadādānā,

arahattamapāpuṇiṁ.

Sudinnaṁ me dānavaraṁ,

vāṇijjaṁ sampayojitaṁ;

Teneva yāgudānena,

pattomhi acalaṁ padaṁ.

Sokaṁ pariddavaṁ byādhiṁ,

darathaṁ cittatāpanaṁ;

Nābhijānāmi uppannaṁ,

yāgudānassidaṁ phalaṁ.

Yāguṁ saṅghassa datvāna,

puññakkhette anuttare;

Pañcānisaṁse anubhomi,

aho yāgusuyiṭṭhatā.

Abyādhitā rūpavatā,

khippaṁ dhammanisantitā;

Lābhitā annapānassa,

āyu pañcamakaṁ mama.

Yo koci vedaṁ janayaṁ,

saṅghe yāguṁ dadeyya so;

Imāni pañca ṭhānāni,

paṭigaṇheyya paṇḍito.

Karaṇīyaṁ kataṁ sabbaṁ,

bhavā ugghāṭitā mayā;

Sabbāsavā parikkhīṇā,

natthi dāni punabbhavo.

So ahaṁ vicarissāmi,

gāmā gāmaṁ purā puraṁ;

Namassamāno sambuddhaṁ,

dhammassa ca sudhammataṁ.

Tiṁsakappasahassamhi,

yaṁ dānamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

yāgudānassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā yāgudāyako thero imā gāthāyo abhāsitthāti.

Yāgudāyakattherassāpadānaṁ aṭṭhamaṁ.