sutta » kn » tha-ap » Therāpadāna

Bhaddālivagga

9. Patthodanadāyakattheraapadāna

“Vanacārī pure āsiṁ,

satataṁ vanakammiko;

Patthodanaṁ gahetvāna,

kammantaṁ agamāsahaṁ.

Tatthaddasāsiṁ sambuddhaṁ,

sayambhuṁ aparājitaṁ;

Vanā piṇḍāya nikkhantaṁ,

disvā cittaṁ pasādayiṁ.

Parakammāyane yutto,

puññañca me na vijjati;

Ayaṁ patthodano atthi,

bhojayissāmahaṁ muniṁ.

Patthodanaṁ gahetvāna,

sayambhussa adāsahaṁ;

Mama nijjhāyamānassa,

paribhuñji tadā muni.

Tena kammena sukatena,

cetanāpaṇidhīhi ca;

Jahitvā mānusaṁ dehaṁ,

tāvatiṁsamagacchahaṁ.

Chattiṁsakkhattuṁ devindo,

devarajjamakārayiṁ;

Tettiṁsakkhattuṁ rājā ca,

cakkavattī ahosahaṁ.

Padesarajjaṁ vipulaṁ,

gaṇanāto asaṅkhiyaṁ;

Sukhito yasavā homi,

patthodanassidaṁ phalaṁ.

Bhavābhave saṁsaranto,

labhāmi amitaṁ dhanaṁ;

Bhoge me ūnatā natthi,

patthodanassidaṁ phalaṁ.

Nadīsotapaṭibhāgā,

bhogā nibbattare mama;

Parimetuṁ na sakkomi,

patthodanassidaṁ phalaṁ.

Imaṁ khāda imaṁ bhuñja,

imamhi sayane saya;

Tenāhaṁ sukhito homi,

patthodanassidaṁ phalaṁ.

Catunnavutito kappe,

yaṁ dānamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

patthodanassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā patthodanadāyako thero imā gāthāyo abhāsitthāti.

Patthodanadāyakattherassāpadānaṁ navamaṁ.