sutta » kn » tha-ap » Therāpadāna

Sakiṁsammajjakavagga

3. Ekāsanadāyakattheraapadāna

“Himavantassāvidūre,

gosito nāma pabbato;

Assamo sukato mayhaṁ,

paṇṇasālā sumāpitā.

Nārado nāma nāmena,

kassapo iti maṁ vidū;

Suddhimaggaṁ gavesanto,

vasāmi gosite tadā.

Padumuttaro nāma jino,

sabbadhammāna pāragū;

Vivekakāmo sambuddho,

agañchi anilañjasā.

Vanagge gacchamānassa,

disvā raṁsiṁ mahesino;

Kaṭṭhamañcaṁ paññāpetvā,

ajinañca apatthariṁ.

Āsanaṁ paññapetvāna,

sire katvāna añjaliṁ;

Somanassaṁ paveditvā,

idaṁ vacanamabraviṁ.

‘Sallakatto mahāvīra,

āturānaṁ tikicchako;

Mamaṁ rogaparetassa,

tikicchaṁ dehi nāyaka.

Kallatthikā ye passanti,

buddhaseṭṭha tuvaṁ mune;

Dhuvatthasiddhiṁ papponti,

etesaṁ ajaro bhave.

Na me deyyadhammo atthi,

pavattaphalabhojihaṁ;

Idaṁ me āsanaṁ atthi,

nisīda kaṭṭhamañcake’.

Nisīdi tattha bhagavā,

asambhītova kesarī;

Muhuttaṁ vītināmetvā,

idaṁ vacanamabravi.

‘Vissattho hohi mā bhāyi,

laddho jotiraso tayā;

Yaṁ tuyhaṁ patthitaṁ sabbaṁ,

paripūrissatināgate.

Na moghaṁ taṁ kataṁ tuyhaṁ,

puññakkhette anuttare;

Sakkā uddharituṁ attā,

yassa cittaṁ paṇīhitaṁ.

Imināsanadānena,

cetanāpaṇidhīhi ca;

Kappasatasahassāni,

vinipātaṁ na gacchasi.

Paññāsakkhattuṁ devindo,

devarajjaṁ karissasi;

Asītikkhattuṁ rājā ca,

cakkavattī bhavissasi.

Padesarajjaṁ vipulaṁ,

gaṇanāto asaṅkhiyaṁ;

Sabbattha sukhito hutvā,

saṁsāre saṁsarissasi’.

Idaṁ vatvāna sambuddho,

jalajuttamanāmako;

Nabhaṁ abbhuggamī vīro,

haṁsarājāva ambare.

Hatthiyānaṁ assayānaṁ,

sarathaṁ sandamānikaṁ;

Labhāmi sabbamevetaṁ,

ekāsanassidaṁ phalaṁ.

Kānanaṁ pavisitvāpi,

yadā icchāmi āsanaṁ;

Mama saṅkappamaññāya,

pallaṅko upatiṭṭhati.

Vārimajjhagato santo,

yadā icchāmi āsanaṁ;

Mama saṅkappamaññāya,

pallaṅko upatiṭṭhati.

Yaṁ yaṁ yonupapajjāmi,

devattaṁ atha mānusaṁ;

Pallaṅkasatasahassāni,

parivārenti maṁ sadā.

Duve bhave saṁsarāmi,

devatte atha mānuse;

Duve kule pajāyāmi,

khattiye atha brāhmaṇe.

Ekāsanaṁ daditvāna,

puññakkhette anuttare;

Dhammapallaṅkamādāya,

viharāmi anāsavo.

Satasahassito kappe,

yaṁ dānamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

ekāsanassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā ekāsanadāyako thero imā gāthāyo abhāsitthāti.

Ekāsanadāyakattherassāpadānaṁ tatiyaṁ.