sutta » kn » tha-ap » Therāpadāna

Sakiṁsammajjakavagga

8. Sucintitattheraapadāna

“Nagare haṁsavatiyā,

ahosiṁ kassako tadā;

Kasikammena jīvāmi,

tena posemi dārake.

Susampannaṁ tadā khettaṁ,

Dhaññaṁ me phalinaṁ ahu;

Pākakāle ca sampatte,

Evaṁ cintesahaṁ tadā.

Nacchannaṁ nappatirūpaṁ,

jānantassa guṇāguṇaṁ;

Yohaṁ saṅghe adatvāna,

aggaṁ bhuñjeyya ce tadā.

Ayaṁ buddho asamasamo,

dvattiṁsavaralakkhaṇo;

Tato pabhāvito saṅgho,

puññakkhetto anuttaro.

Tattha dassāmahaṁ dānaṁ,

navasassaṁ pure pure;

Evāhaṁ cintayitvāna,

haṭṭho pīṇitamānaso.

Khettato dhaññamāhatvā,

sambuddhaṁ upasaṅkamiṁ;

Upasaṅkamma sambuddhaṁ,

lokajeṭṭhaṁ narāsabhaṁ;

Vanditvā satthuno pāde,

idaṁ vacanamabraviṁ.

‘Navasassañca sampannaṁ,

āyāgosi ca tvaṁ mune;

Anukampamupādāya,

adhivāsehi cakkhuma’.

Padumuttaro lokavidū,

āhutīnaṁ paṭiggaho;

Mama saṅkappamaññāya,

idaṁ vacanamabravi.

‘Cattāro ca paṭipannā,

cattāro ca phale ṭhitā;

Esa saṅgho ujubhūto,

paññāsīlasamāhito;

Yajantānaṁ manussānaṁ,

puññapekkhāna pāṇinaṁ.

Karotopadhikaṁ puññaṁ,

saṅghe dinnaṁ mahapphalaṁ;

Tasmiṁ saṅgheva dātabbaṁ,

tava sassaṁ tathetaraṁ.

Saṅghato uddisitvāna,

bhikkhū netvāna saṅgharaṁ;

Paṭiyattaṁ ghare santaṁ,

bhikkhusaṅghassa dehi tvaṁ’.

Saṅghato uddisitvāna,

bhikkhū netvāna saṅgharaṁ;

Yaṁ ghare paṭiyattaṁ me,

bhikkhusaṅghassadāsahaṁ.

Tena kammena sukatena,

cetanāpaṇidhīhi ca;

Jahitvā mānusaṁ dehaṁ,

tāvatiṁsamagacchahaṁ.

Tattha me sukataṁ byamhaṁ,

sovaṇṇaṁ sappabhassaraṁ;

Saṭṭhiyojanamubbedhaṁ,

tiṁsayojanavitthataṁ.

Ekūnavīsatimaṁ bhāṇavāraṁ.

Ākiṇṇaṁ bhavanaṁ mayhaṁ,

nārīgaṇasamākulaṁ;

Tattha bhutvā pivitvā ca,

vasāmi tidase ahaṁ.

Satānaṁ tīṇikkhattuñca,

devarajjamakārayiṁ;

Satānaṁ pañcakkhattuñca,

cakkavattī ahosahaṁ;

Padesarajjaṁ vipulaṁ,

gaṇanāto asaṅkhiyaṁ.

Bhavābhave saṁsaranto,

labhāmi amitaṁ dhanaṁ;

Bhoge me ūnatā natthi,

navasassassidaṁ phalaṁ.

Hatthiyānaṁ assayānaṁ,

sivikaṁ sandamānikaṁ;

Labhāmi sabbamevetaṁ,

navasassassidaṁ phalaṁ.

Navavatthaṁ navaphalaṁ,

navaggarasabhojanaṁ;

Labhāmi sabbamevetaṁ,

navasassassidaṁ phalaṁ.

Koseyyakambaliyāni,

khomakappāsikāni ca;

Labhāmi sabbamevetaṁ,

navasassassidaṁ phalaṁ.

Dāsīgaṇaṁ dāsagaṇaṁ,

nāriyo ca alaṅkatā;

Labhāmi sabbamevetaṁ,

navasassassidaṁ phalaṁ.

Na maṁ sītaṁ vā uṇhaṁ vā,

pariḷāho na vijjati;

Atho cetasikaṁ dukkhaṁ,

hadaye me na vijjati.

Idaṁ khāda idaṁ bhuñja,

imamhi sayane saya;

Labhāmi sabbamevetaṁ,

navasassassidaṁ phalaṁ.

Ayaṁ pacchimako dāni,

carimo vattate bhavo;

Ajjāpi deyyadhammo me,

phalaṁ tosesi sabbadā.

Navasassaṁ daditvāna,

saṅghe gaṇavaruttame;

Aṭṭhānisaṁse anubhomi,

kammānucchavike mama.

Vaṇṇavā yasavā homi,

mahābhogo anītiko;

Mahāpakkho sadā homi,

abhejjapariso sadā.

Sabbe maṁ apacāyanti,

ye keci pathavissitā;

Deyyadhammā ca ye keci,

pure pure labhāmahaṁ.

Bhikkhusaṅghassa vā majjhe,

buddhaseṭṭhassa sammukhā;

Sabbepi samatikkamma,

denti mameva dāyakā.

Paṭhamaṁ navasassañhi,

datvā saṅghe gaṇuttame;

Imānisaṁse anubhomi,

navasassassidaṁ phalaṁ.

Satasahassito kappe,

yaṁ dānamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

navasassassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā sucintito thero imā gāthāyo abhāsitthāti.

Sucintitattherassāpadānaṁ aṭṭhamaṁ.