sutta » kn » tha-ap » Therāpadāna

Sakiṁsammajjakavagga

9 Sovaṇṇakiṅkaṇiyattheraapadāna

“Saddhāya abhinikkhamma,

pabbajiṁ anagāriyaṁ;

Vākacīradharo āsiṁ,

tapokammamapassito.

Atthadassī tu bhagavā,

lokajeṭṭho narāsabho;

Uppajji tamhi samaye,

tārayanto mahājanaṁ.

Balañca vata me khīṇaṁ,

byādhinā paramena taṁ;

Buddhaseṭṭhaṁ saritvāna,

puline thūpamuttamaṁ.

Karitvā haṭṭhacittohaṁ,

sahatthena samokiriṁ;

Soṇṇakiṅkaṇipupphāni,

udaggamanaso ahaṁ.

Sammukhā viya sambuddhaṁ,

thūpaṁ paricariṁ ahaṁ;

Tena cetopasādena,

atthadassissa tādino.

Devalokaṁ gato santo,

labhāmi vipulaṁ sukhaṁ;

Suvaṇṇavaṇṇo tatthāsiṁ,

buddhapūjāyidaṁ phalaṁ.

Asītikoṭiyo mayhaṁ,

nāriyo samalaṅkatā;

Sadā mayhaṁ upaṭṭhanti,

buddhapūjāyidaṁ phalaṁ.

Saṭṭhituriyasahassāni,

bheriyo paṇavāni ca;

Saṅkhā ca ḍiṇḍimā tattha,

vaggū vajjanti dundubhī.

Cullāsītisahassāni,

hatthino samalaṅkatā;

Tidhāpabhinnamātaṅgā,

kuñjarā saṭṭhihāyanā.

Hemajālābhisañchannā,

upaṭṭhānaṁ karonti me;

Balakāye gaje ceva,

ūnatā me na vijjati.

Soṇṇakiṅkaṇipupphānaṁ,

vipākaṁ anubhomahaṁ;

Aṭṭhapaññāsakkhattuñca,

devarajjamakārayiṁ.

Ekasattatikkhattuñca,

cakkavattī ahosahaṁ;

Pathabyā rajjaṁ ekasataṁ,

mahiyā kārayiṁ ahaṁ.

So dāni amataṁ patto,

asaṅkhataṁ sududdasaṁ;

Saṁyojanaparikkhīṇo,

natthi dāni punabbhavo.

Aṭṭhārase kappasate,

yaṁ pupphamabhiropayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā sovaṇṇakiṅkaṇiyo thero imā gāthāyo abhāsitthāti.

Sovaṇṇakiṅkaṇiyattherassāpadānaṁ navamaṁ.