sutta » kn » tha-ap » Therāpadāna

Ekavihārivagga

1 Ekavihārikattheraapadāna

“Imamhi bhaddake kappe,

brahmabandhu mahāyaso;

Kassapo nāma gottena,

uppajji vadataṁ varo.

Nippapañco nirālambo,

ākāsasamamānaso;

Suññatābahulo tādī,

animittarato vasī.

Asaṅgacitto nikleso,

asaṁsaṭṭho kule gaṇe;

Mahākāruṇiko vīro,

vinayopāyakovido.

Uyyutto parakiccesu,

vinayanto sadevake;

Nibbānagamanaṁ maggaṁ,

gatiṁ paṅkavisosanaṁ.

Amataṁ paramassādaṁ,

jarāmaccunivāraṇaṁ;

Mahāparisamajjhe so,

nisinno lokatārako.

Karavīkaruto nātho,

brahmaghoso tathāgato;

Uddharanto mahāduggā,

vippanaṭṭhe anāyake.

Desento virajaṁ dhammaṁ,

diṭṭho me lokanāyako;

Tassa dhammaṁ suṇitvāna,

pabbajiṁ anagāriyaṁ.

Pabbajitvā tadāpāhaṁ,

cintento jinasāsanaṁ;

Ekakova vane ramme,

vasiṁ saṁsaggapīḷito.

Sakkāyavūpakāso me,

hetubhūto mamābhavī;

Manaso vūpakāsassa,

saṁsaggabhayadassino.

Kilesā jhāpitā mayhaṁ,

bhavā sabbe samūhatā;

Nāgova bandhanaṁ chetvā,

viharāmi anāsavo.

Svāgataṁ vata me āsi,

mama buddhassa santike;

Tisso vijjā anuppattā,

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā ekavihāriko thero imā gāthāyo abhāsitthāti.

Ekavihārikattherassāpadānaṁ paṭhamaṁ.