sutta » kn » tha-ap » Therāpadāna

Ekavihārivagga

4. Ñāṇatthavikattheraapadāna

“Kaṇikāraṁva jalitaṁ,

dīparukkhaṁva jotitaṁ;

Kañcanaṁva virocantaṁ,

addasaṁ dvipaduttamaṁ.

Kamaṇḍaluṁ ṭhapetvāna,

vākacīrañca kuṇḍikaṁ;

Ekaṁsaṁ ajinaṁ katvā,

buddhaseṭṭhaṁ thaviṁ ahaṁ.

‘Tamandhakāraṁ vidhamaṁ,

mohajālasamākulaṁ;

Ñāṇālokaṁ dassetvāna,

nittiṇṇosi mahāmuni.

Samuddharasimaṁ lokaṁ,

sabbāvantamanuttaraṁ;

Ñāṇe te upamā natthi,

yāvatājagatogati.

Tena ñāṇena sabbaññū,

iti buddho pavuccati;

Vandāmi taṁ mahāvīraṁ,

sabbaññutamanāvaraṁ’.

Satasahassito kappe,

buddhaseṭṭhaṁ thaviṁ ahaṁ;

Duggatiṁ nābhijānāmi,

ñāṇatthavāyidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā ñāṇatthaviko thero imā gāthāyo abhāsitthāti.

Ñāṇatthavikattherassāpadānaṁ catutthaṁ.