sutta » kn » tha-ap » Therāpadāna

Ekavihārivagga

8. Harītakadāyakattheraapadāna

“Harītakaṁ āmalakaṁ,

ambajambuvibhītakaṁ;

Kolaṁ bhallātakaṁ billaṁ,

sayameva harāmahaṁ.

Disvāna pabbhāragataṁ,

jhāyiṁ jhānarataṁ muniṁ;

Ābādhena āpīḷentaṁ,

adutīyaṁ mahāmuniṁ.

Harītakaṁ gahetvāna,

sayambhussa adāsahaṁ;

Khādamattamhi bhesajje,

byādhi passambhi tāvade.

Pahīnadaratho buddho,

anumodamakāsi me;

‘Bhesajjadāneniminā,

byādhivūpasamena ca.

Devabhūto manusso vā,

jāto vā aññajātiyā;

Sabbattha sukhito hotu,

mā ca te byādhimāgamā’.

Idaṁ vatvāna sambuddho,

sayambhū aparājito;

Nabhaṁ abbhuggamī dhīro,

haṁsarājāva ambare.

Yato harītakaṁ dinnaṁ,

sayambhussa mahesino;

Imaṁ jātiṁ upādāya,

byādhi me nupapajjatha.

Ayaṁ pacchimako mayhaṁ,

carimo vattate bhavo;

Tisso vijjā sacchikatā,

kataṁ buddhassa sāsanaṁ.

Catunnavutito kappe,

bhesajjamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

bhesajjassa idaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā harītakadāyako thero imā gāthāyo abhāsitthāti.

Harītakadāyakattherassāpadānaṁ aṭṭhamaṁ.