sutta » kn » tha-ap » Therāpadāna

Ekavihārivagga

9. Ambapiṇḍiyattheraapadāna

“Hatthirājā tadā āsiṁ,

īsādanto uruḷhavā;

Vicaranto brahāraññe,

addasaṁ lokanāyakaṁ.

Ambapiṇḍaṁ gahetvāna,

adāsiṁ satthuno ahaṁ;

Paṭiggaṇhi mahāvīro,

siddhattho lokanāyako.

Mama nijjhāyamānassa,

paribhuñji tadā jino;

Tattha cittaṁ pasādetvā,

tusitaṁ upapajjahaṁ.

Tato ahaṁ cavitvāna,

cakkavattī ahosahaṁ;

Eteneva upāyena,

anubhutvāna sampadā.

Padhānapahitattohaṁ,

upasanto nirūpadhi;

Sabbāsave pariññāya,

viharāmi anāsavo.

Catunnavutito kappe,

yaṁ phalamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

phaladānassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā ambapiṇḍiyo thero imā gāthāyo abhāsitthāti.

Ambapiṇḍiyattherassāpadānaṁ navamaṁ.