sutta » kn » tha-ap » Therāpadāna

Ekavihārivagga

10 Ambaphaliyattheraapadāna

“Padumuttarabuddhassa,

lokajeṭṭhassa tādino;

Piṇḍāya vicarantassa,

dhārato uttamaṁ yasaṁ.

Aggaphalaṁ gahetvāna,

vippasannena cetasā;

Dakkhiṇeyyassa vīrassa,

adāsiṁ satthuno ahaṁ.

Tena kammena dvipadinda,

lokajeṭṭha narāsabha;

Pattomhi acalaṁ ṭhānaṁ,

hitvā jayaparājayaṁ.

Satasahassito kappe,

yaṁ dānamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

aggadānassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā ambaphaliyo thero imā gāthāyo abhāsitthāti.

Ambaphaliyattherassāpadānaṁ dasamaṁ.

Ekavihārivaggo catucattālīsamo.

Tassuddānaṁ

Thero ekavihārī ca,

saṅkhiyo pāṭihīrako;

Thaviko ucchukhaṇḍī ca,

kaḷambaambāṭakado.

Harītakambapiṇḍī ca,

ambado dasamo yati;

Chaḷasīti ca gāthāyo,

gaṇitāyo vibhāvibhi.