sutta » kn » tha-ap » Therāpadāna

Vibhītakavagga

1 Vibhītakamiñjiyattheraapadāna

“Kakusandho mahāvīro,

sabbadhammāna pāragū;

Gaṇamhā vūpakaṭṭho so,

agamāsi vanantaraṁ.

Bījamiñjaṁ gahetvāna,

latāya āvuṇiṁ ahaṁ;

Bhagavā tamhi samaye,

jhāyate pabbatantare.

Disvānahaṁ devadevaṁ,

vippasannena cetasā;

Dakkhiṇeyyassa vīrassa,

bījamiñjamadāsahaṁ.

Imasmiṁyeva kappamhi,

yaṁ miñjamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

bījamiñjassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

bhavā sabbe samūhatā;

Nāgova bandhanaṁ chetvā,

viharāmi anāsavo.

Svāgataṁ vata me āsi,

mama buddhassa santike;

Tisso vijjā anuppattā,

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā vibhītakamiñjiyo thero imā gāthāyo abhāsitthāti.

Vibhītakamiñjiyattherassāpadānaṁ paṭhamaṁ.