sutta » kn » tha-ap » Therāpadāna

Vibhītakavagga

4 Bhallātadāyakattheraapadāna

“Suvaṇṇavaṇṇaṁ sambuddhaṁ,

Dvattiṁsavaralakkhaṇaṁ;

Vipinaggena gacchantaṁ,

Sālarājaṁva phullitaṁ.

Tiṇattharaṁ paññāpetvā,

buddhaseṭṭhaṁ ayācahaṁ;

‘Anukampatu maṁ buddho,

bhikkhaṁ icchāmi dātave’.

Anukampako kāruṇiko,

atthadassī mahāyaso;

Mama saṅkappamaññāya,

orūhi mama assame.

Orohitvāna sambuddho,

nisīdi paṇṇasanthare;

Bhallātakaṁ gahetvāna,

buddhaseṭṭhassadāsahaṁ.

Mama nijjhāyamānassa,

paribhuñji tadā jino;

Tattha cittaṁ pasādetvā,

abhivandiṁ tadā jinaṁ.

Aṭṭhārase kappasate,

yaṁ phalamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

phaladānassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā bhallātadāyako thero imā gāthāyo abhāsitthāti.

Bhallātadāyakattherassāpadānaṁ catutthaṁ.