sutta » kn » tha-ap » Therāpadāna

Jagatidāyakavagga

1. Jagatidāyakattheraapadāna

“Dhammadassissa munino,

bodhiyā pādaputtame;

Pasannacitto sumano,

jagatiṁ kārayiṁ ahaṁ.

Darito pabbatato vā,

rukkhato patito ahaṁ;

Cuto patiṭṭhaṁ vindāmi,

jagatiyā idaṁ phalaṁ.

Na me corā vihesanti,

nātimaññanti khattiyā;

Sabbāmittetikkamāmi,

jagatiyā idaṁ phalaṁ.

Yaṁ yaṁ yonupapajjāmi,

devattaṁ atha mānusaṁ;

Sabbattha pūjito homi,

jagatiyā idaṁ phalaṁ.

Aṭṭhārase kappasate,

jagatiṁ kārayiṁ ahaṁ;

Duggatiṁ nābhijānāmi,

jagatidānassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

bhavā sabbe samūhatā;

Nāgova bandhanaṁ chetvā,

viharāmi anāsavo.

Svāgataṁ vata me āsi,

mama buddhassa santike;

Tisso vijjā anuppattā,

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā jagatidāyako thero imā gāthāyo abhāsitthāti.

Jagatidāyakattherassāpadānaṁ paṭhamaṁ.