sutta » kn » tha-ap » Therāpadāna

Jagatidāyakavagga

5. Akkamanadāyakattheraapadāna

“Kakusandhassa munino,

brāhmaṇassa vusīmato;

Divāvihāraṁ vajato,

akkamanamadāsahaṁ.

Imasmiṁyeva kappamhi,

yaṁ dānamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

akkamanassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā akkamanadāyako thero imā gāthāyo abhāsitthāti.

Akkamanadāyakattherassāpadānaṁ pañcamaṁ.