sutta » kn » tha-ap » Therāpadāna

Jagatidāyakavagga

7. Ekachattiyattheraapadāna

“Aṅgārajātā pathavī,

kukkuḷānugatā mahī;

Padumuttaro bhagavā,

abbhokāsamhi caṅkami.

Paṇḍaraṁ chattamādāya,

addhānaṁ paṭipajjahaṁ;

Tattha disvāna sambuddhaṁ,

vitti me upapajjatha.

Marīciyotthaṭā bhūmi,

aṅgārāva mahī ayaṁ;

Upahanti mahāvātā,

sarīrassāsukhepanā.

Sītaṁ uṇhaṁ vihanantaṁ,

vātātapanivāraṇaṁ;

Paṭiggaṇha imaṁ chattaṁ,

phassayissāmi nibbutiṁ.

Anukampako kāruṇiko,

padumuttaro mahāyaso;

Mama saṅkappamaññāya,

paṭiggaṇhi tadā jino.

Tiṁsa kappāni devindo,

devarajjamakārayiṁ;

Satānaṁ pañcakkhattuñca,

cakkavattī ahosahaṁ.

Padesarajjaṁ vipulaṁ,

gaṇanāto asaṅkhiyaṁ;

Anubhomi sakaṁ kammaṁ,

pubbe sukatamattano.

Ayaṁ me pacchimā jāti,

carimo vattate bhavo;

Ajjāpi setacchattaṁ me,

sabbakālaṁ dharīyati.

Satasahassito kappe,

yaṁ chattamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

chattadānassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā ekachattiyo thero imā gāthāyo abhāsitthāti.

Ekachattiyattherassāpadānaṁ sattamaṁ.