sutta » kn » tha-ap » Therāpadāna

Jagatidāyakavagga

8. Jātipupphiyattheraapadāna

“Parinibbute bhagavati,

padumuttare mahāyase;

Pupphavaṭaṁsake katvā,

sarīramabhiropayiṁ.

Tattha cittaṁ pasādetvā,

nimmānaṁ agamāsahaṁ;

Devalokagato santo,

puññakammaṁ sarāmahaṁ.

Ambarā pupphavasso me,

sabbakālaṁ pavassati;

Saṁsarāmi manusse ce,

rājā homi mahāyaso.

Tahiṁ kusumavasso me,

abhivassati sabbadā;

Tasseva pupphapūjāya,

vāhasā sabbadassino.

Ayaṁ pacchimako mayhaṁ,

carimo vattate bhavo;

Ajjāpi pupphavasso me,

abhivassati sabbadā.

Satasahassito kappe,

yaṁ pupphamabhiropayiṁ;

Duggatiṁ nābhijānāmi,

dehapūjāyidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā jātipupphiyo thero imā gāthāyo abhāsitthāti.

Jātipupphiyattherassāpadānaṁ aṭṭhamaṁ.