sutta » kn » tha-ap » Therāpadāna

Jagatidāyakavagga

9 Paṭṭipupphiyattheraapadāna

“Nīharante sarīramhi,

vajjamānāsu bherisu;

Pasannacitto sumano,

paṭṭipupphamapūjayiṁ.

Satasahassito kappe,

yaṁ pupphamabhipūjayiṁ;

Duggatiṁ nābhijānāmi,

dehapūjāyidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā paṭṭipupphiyo thero imā gāthāyo abhāsitthāti.

Paṭṭipupphiyattherassāpadānaṁ navamaṁ.