sutta » kn » tha-ap » Therāpadāna

Jagatidāyakavagga

10. Gandhapūjakattheraapadāna

“Citāsu kurumānāsu,

nānāgandhe samāhaṭe;

Pasannacitto sumano,

gandhamuṭṭhimapūjayiṁ.

Satasahassito kappe,

citakaṁ yamapūjayiṁ;

Duggatiṁ nābhijānāmi,

citapūjāyidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā gandhapūjako thero imā gāthāyo abhāsitthāti.

Gandhapūjakattherassāpadānaṁ dasamaṁ.

Jagatidāyakavaggo chacattālīsamo.

Tassuddānaṁ

Jagatī morahatthī ca,

āsanī ukkadhārako;

Akkami vanakoraṇḍi,

chattado jātipūjako.

Paṭṭipupphī ca yo thero,

dasamo gandhapūjako;

Sattasaṭṭhi ca gāthāyo,

gaṇitāyo vibhāvibhi.