sutta » kn » tha-ap » Therāpadāna

Sālakusumiyavagga

1. Sālakusumiyattheraapadāna

“Parinibbute bhagavati,

jalajuttamanāmake;

Āropitamhi citake,

sālapupphamapūjayiṁ.

Satasahassito kappe,

Yaṁ pupphamabhiropayiṁ;

Duggatiṁ nābhijānāmi,

Citapūjāyidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

bhavā sabbe samūhatā;

Nāgova bandhanaṁ chetvā,

viharāmi anāsavo.

Svāgataṁ vata me āsi,

mama buddhassa santike;

Tisso vijjā anuppattā,

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā sālakusumiyo thero imā gāthāyo abhāsitthāti.

Sālakusumiyattherassāpadānaṁ paṭhamaṁ.