sutta » kn » tha-ap » Therāpadāna

Sālakusumiyavagga

2. Citakapūjakattheraapadāna

“Jhāyamānassa bhagavato,

sikhino lokabandhuno;

Aṭṭha campakapupphāni,

citakaṁ abhiropayiṁ.

Ekatiṁse ito kappe,

yaṁ pupphamabhiropayiṁ;

Duggatiṁ nābhijānāmi,

citapūjāyidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā citakapūjako thero imā gāthāyo abhāsitthāti.

Citakapūjakattherassāpadānaṁ dutiyaṁ.