sutta » kn » tha-ap » Therāpadāna

Naḷamālivagga

1. Naḷamāliyattheraapadāna

“Suvaṇṇavaṇṇaṁ sambuddhaṁ,

Āhutīnaṁ paṭiggahaṁ;

Vipinaggena gacchantaṁ,

Addasaṁ lokanāyakaṁ.

Naḷamālaṁ gahetvāna,

nikkhamanto ca tāvade;

Tatthaddasāsiṁ sambuddhaṁ,

oghatiṇṇamanāsavaṁ.

Pasannacitto sumano,

naḷamālamapūjayiṁ;

Dakkhiṇeyyaṁ mahāvīraṁ,

sabbalokānukampakaṁ.

Ekatiṁse ito kappe,

yaṁ mālamabhiropayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

bhavā sabbe samūhatā;

Nāgova bandhanaṁ chetvā,

viharāmi anāsavo.

Svāgataṁ vata me āsi,

mama buddhassa santike;

Tisso vijjā anuppattā,

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā naḷamāliyo thero imā gāthāyo abhāsitthāti.

Naḷamāliyattherassāpadānaṁ paṭhamaṁ.