sutta » kn » tha-ap » Therāpadāna

Naḷamālivagga

2. Maṇipūjakattheraapadāna

“Padumuttaro nāma jino,

sabbadhammāna pāragū;

Vivekakāmo sambuddho,

gacchate anilañjase.

Avidūre himavantassa,

mahājātassaro ahu;

Tattha me bhavanaṁ āsi,

puññakammena saṁyutaṁ.

Bhavanā abhinikkhamma,

addasaṁ lokanāyakaṁ;

Indīvaraṁva jalitaṁ,

ādittaṁva hutāsanaṁ.

Vicinaṁ naddasaṁ pupphaṁ,

pūjayissanti nāyakaṁ;

Sakaṁ cittaṁ pasādetvā,

avandiṁ satthuno ahaṁ.

Mama sīse maṇiṁ gayha,

pūjayiṁ lokanāyakaṁ;

Imāya maṇipūjāya,

vipāko hotu bhaddako.

Padumuttaro lokavidū,

āhutīnaṁ paṭiggaho;

Antalikkhe ṭhito satthā,

imaṁ gāthaṁ abhāsatha.

‘So te ijjhatu saṅkappo,

labhassu vipulaṁ sukhaṁ;

Imāya maṇipūjāya,

anubhohi mahāyasaṁ’.

Idaṁ vatvāna bhagavā,

jalajuttamanāmako;

Agamāsi buddhaseṭṭho,

yattha cittaṁ paṇīhitaṁ.

Saṭṭhikappāni devindo,

devarajjamakārayiṁ;

Anekasatakkhattuñca,

cakkavattī ahosahaṁ.

Pubbakammaṁ sarantassa,

devabhūtassa me sato;

Maṇi nibbattate mayhaṁ,

ālokakaraṇo mamaṁ.

Chaḷasītisahassāni,

nāriyo me pariggahā;

Vicittavatthābharaṇā,

āmukkamaṇikuṇḍalā.

Aḷārapamhā hasulā,

susaññā tanumajjhimā;

Parivārenti maṁ niccaṁ,

maṇipūjāyidaṁ phalaṁ.

Soṇṇamayā maṇimayā,

lohitaṅgamayā tathā;

Bhaṇḍā me sukatā honti,

yadicchasi piḷandhanā.

Kūṭāgārā gahārammā,

sayanañca mahārahaṁ;

Mama saṅkappamaññāya,

nibbattanti yadicchakaṁ.

Lābhā tesaṁ suladdhañca,

ye labhanti upassutiṁ;

Puññakkhettaṁ manussānaṁ,

osadhaṁ sabbapāṇinaṁ.

Mayhampi sukataṁ kammaṁ,

yohaṁ adakkhi nāyakaṁ;

Vinipātā pamuttomhi,

pattomhi acalaṁ padaṁ.

Yaṁ yaṁ yonupapajjāmi,

devattaṁ atha mānusaṁ;

Divasañceva rattiñca,

āloko hoti me sadā.

Tāyeva maṇipūjāya,

anubhotvāna sampadā;

Ñāṇāloko mayā diṭṭho,

pattomhi acalaṁ padaṁ.

Satasahassito kappe,

yaṁ maṇiṁ abhipūjayiṁ;

Duggatiṁ nābhijānāmi,

maṇipūjāyidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā maṇipūjako thero imā gāthāyo abhāsitthāti.

Maṇipūjakattherassāpadānaṁ dutiyaṁ.