sutta » kn » tha-ap » Therāpadāna

Naḷamālivagga

3. Ukkāsatikattheraapadāna

“Kosiyo nāma bhagavā,

cittakūṭe vasī tadā;

Jhāyī jhānarato buddho,

vivekābhirato muni.

Ajjhogāhetvā himavantaṁ,

Nārīgaṇapurakkhato;

Addasaṁ kosiyaṁ buddhaṁ,

Puṇṇamāyeva candimaṁ.

Ukkāsate gahetvāna,

parivāresahaṁ tadā;

Sattarattindivaṁ ṭhatvā,

aṭṭhamena agacchahaṁ.

Vuṭṭhitaṁ kosiyaṁ buddhaṁ,

sayambhuṁ aparājitaṁ;

Pasannacitto vanditvā,

ekaṁ bhikkhaṁ adāsahaṁ.

Tena kammena dvipadinda,

lokajeṭṭha narāsabha;

Uppajjiṁ tusite kāye,

ekabhikkhāyidaṁ phalaṁ.

Divasañceva rattiñca,

āloko hoti me sadā;

Samantā yojanasataṁ,

obhāsena pharāmahaṁ.

Pañcapaññāsakappamhi,

cakkavattī ahosahaṁ;

Cāturanto vijitāvī,

jambumaṇḍassa issaro.

Tadā me nagaraṁ āsi,

iddhaṁ phītaṁ sunimmitaṁ;

Tiṁsayojanamāyāmaṁ,

vitthārena ca vīsati.

Sobhanaṁ nāma nagaraṁ,

vissakammena māpitaṁ;

Dasasaddāvivittaṁ taṁ,

sammatāḷasamāhitaṁ.

Na tamhi nagare atthi,

vallikaṭṭhañca mattikā;

Sabbasoṇṇamayaṁyeva,

jotate niccakālikaṁ.

Catupākāraparikkhittaṁ,

tayo āsuṁ maṇimayā;

Vemajjhe tālapantī ca,

vissakammena māpitā.

Dasasahassapokkharañño,

padumuppalachāditā;

Puṇḍarīkehi sañchannā,

nānāgandhasamīritā.

Catunnavutito kappe,

yaṁ ukkaṁ dhārayiṁ ahaṁ;

Duggatiṁ nābhijānāmi,

ukkādhārassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā ukkāsatiko thero imā gāthāyo abhāsitthāti.

Ukkāsatikattherassāpadānaṁ tatiyaṁ.