sutta » kn » tha-ap » Therāpadāna

Naḷamālivagga

4. Sumanabījaniyattheraapadāna

“Vipassino bhagavato,

bodhiyā pādaputtame;

Sumano bījaniṁ gayha,

abījiṁ bodhimuttamaṁ.

Ekanavutito kappe,

abījiṁ bodhimuttamaṁ;

Duggatiṁ nābhijānāmi,

bījanāya idaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā sumanabījaniyo thero imā gāthāyo abhāsitthāti.

Sumanabījaniyattherassāpadānaṁ catutthaṁ.