sutta » kn » tha-ap » Therāpadāna

Naḷamālivagga

5. Kummāsadāyakattheraapadāna

“Esanāya carantassa,

vipassissa mahesino;

Rittakaṁ pattaṁ disvāna,

kummāsaṁ pūrayiṁ ahaṁ.

Ekanavutito kappe,

yaṁ bhikkhaṁ adadiṁ tadā;

Duggatiṁ nābhijānāmi,

kummāsassa idaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā kummāsadāyako thero imā gāthāyo abhāsitthāti.

Kummāsadāyakattherassāpadānaṁ pañcamaṁ.