sutta » kn » tha-ap » Therāpadāna

Naḷamālivagga

6. Kusaṭṭhakadāyakattheraapadāna

“Kassapassa bhagavato,

brāhmaṇassa vusīmato;

Pasannacitto sumano,

kusaṭṭhakamadāsahaṁ.

Imasmiṁyeva kappasmiṁ,

kusaṭṭhakamadāsahaṁ;

Duggatiṁ nābhijānāmi,

kusaṭṭhakassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā kusaṭṭhakadāyako thero imā gāthāyo abhāsitthāti.

Kusaṭṭhakadāyakattherassāpadānaṁ chaṭṭhaṁ.