sutta » kn » tha-ap » Therāpadāna

Naḷamālivagga

10 Pulinacaṅkamiyattheraapadāna

“Migaluddo pure āsiṁ,

araññe kānane ahaṁ;

Vātamigaṁ gavesanto,

caṅkamaṁ addasaṁ ahaṁ.

Ucchaṅgena pulinaṁ gayha,

caṅkame okiriṁ ahaṁ;

Pasannacitto sumano,

sugatassa sirīmato.

Ekatiṁse ito kappe,

pulinaṁ okiriṁ ahaṁ;

Duggatiṁ nābhijānāmi,

pulinassa idaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā pulinacaṅkamiyo thero imā gāthāyo abhāsitthāti.

Pulinacaṅkamiyattherassāpadānaṁ dasamaṁ.

Naḷamālivaggo aṭṭhacattālīsamo.

Tassuddānaṁ

Naḷamālī maṇidado,

ukkāsatikabījanī;

Kummāso ca kusaṭṭho ca,

giripunnāgiyopi ca.

Vallikāro pānadhido,

atho pulinacaṅkamo;

Gāthāyo pañcanavuti,

gaṇitāyo vibhāvibhi.