sutta » kn » tha-ap » Therāpadāna

Paṁsukūlavagga

2. Buddhasaññakattheraapadāna

“Ajjhāyako mantadharo,

tiṇṇaṁ vedāna pāragū;

Lakkhaṇe itihāse ca,

sanighaṇḍusakeṭubhe.

Nadīsotapaṭibhāgā,

sissā āyanti me tadā;

Tesāhaṁ mante vācemi,

rattindivamatandito.

Siddhattho nāma sambuddho,

loke uppajji tāvade;

Tamandhakāraṁ nāsetvā,

ñāṇālokaṁ pavattayi.

Mama aññataro sisso,

sissānaṁ so kathesi me;

Sutvāna te etamatthaṁ,

ārocesuṁ mamaṁ tadā.

‘Buddho loke samuppanno,

sabbaññū lokanāyako;

Tassānuvattati jano,

lābho amhaṁ na vijjati.

Adhiccuppattikā buddhā,

cakkhumanto mahāyasā;

Yannūnāhaṁ buddhaseṭṭhaṁ,

passeyyaṁ lokanāyakaṁ’.

Ajinaṁ me gahetvāna,

vākacīraṁ kamaṇḍaluṁ;

Assamā abhinikkhamma,

sisse āmantayiṁ ahaṁ.

Odumbarikapupphaṁva,

candamhi sasakaṁ yathā;

Vāyasānaṁ yathā khīraṁ,

dullabho lokanāyako.

Buddho lokamhi uppanno,

manussattampi dullabhaṁ;

Ubhosu vijjamānesu,

savanañca sudullabhaṁ.

Buddho loke samuppanno,

cakkhuṁ lacchāma no bhavaṁ;

Etha sabbe gamissāma,

sammāsambuddhasantikaṁ.

Kamaṇḍaludharā sabbe,

kharājinanivāsino;

Te jaṭā bhārabharitā,

nikkhamuṁ vipinā tadā.

Yugamattaṁ pekkhamānā,

uttamatthaṁ gavesino;

Āsattidosarahitā,

asambhītāva kesarī.

Appakiccā aloluppā,

nipakā santavuttino;

Uñchāya caramānā te,

buddhaseṭṭhamupāgamuṁ.

Diyaḍḍhayojane sese,

byādhi me upapajjatha;

Buddhaseṭṭhaṁ saritvāna,

tattha kālaṅkato ahaṁ.

Catunnavutito kappe,

yaṁ saññamalabhiṁ tadā;

Duggatiṁ nābhijānāmi,

buddhasaññāyidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā buddhasaññako thero imā gāthāyo abhāsitthāti.

Buddhasaññakattherassāpadānaṁ dutiyaṁ.