sutta » kn » tha-ap » Therāpadāna

Paṁsukūlavagga

3. Bhisadāyakattheraapadāna

“Ogayha yaṁ pokkharaṇiṁ,

nānākuñjarasevitaṁ;

Uddharāmi bhisaṁ tattha,

ghāsahetu ahaṁ tadā.

Bhagavā tamhi samaye,

padumuttarasavhayo;

Rattambaradharo buddho,

gacchati anilañjase.

Dhunanto paṁsukūlāni,

saddamassosahaṁ tadā;

Uddhaṁ nijjhāyamānohaṁ,

addasaṁ lokanāyakaṁ.

Tattheva ṭhitako santo,

āyāciṁ lokanāyakaṁ;

‘Madhuṁ bhisehi savati,

khīraṁ sappiṁ muḷālibhi.

Paṭiggaṇhātu me buddho,

anukampāya cakkhumā’;

Tato kāruṇiko satthā,

oruhitvā mahāyaso.

Paṭiggaṇhi mamaṁ bhikkhaṁ,

anukampāya cakkhumā;

Paṭiggahetvā sambuddho,

akā me anumodanaṁ.

‘Sukhī hotu mahāpuñña,

gati tuyhaṁ samijjhatu;

Iminā bhisadānena,

labhassu vipulaṁ sukhaṁ’.

Idaṁ vatvāna sambuddho,

jalajuttamanāmako;

Bhikkhamādāya sambuddho,

ambarenāgamā jino.

Tato bhisaṁ gahetvāna,

āgacchiṁ mama assamaṁ;

Bhisaṁ rukkhe lagetvāna,

mama dānamanussariṁ.

Mahāvāto vuṭṭhahitvā,

sañcālesi vanaṁ tadā;

Ākāso abhinādittha,

asaniyā phalantiyā.

Tato me asanīpāto,

matthake nipatī tadā;

Sohaṁ nisinnako santo,

tattha kālaṅkato ahuṁ.

Puññakammena saṁyutto,

tusitaṁ upapajjahaṁ;

Kaḷevaraṁ me patitaṁ,

devaloke ramiṁ ahaṁ.

Chaḷasītisahassāni,

nāriyo samalaṅkatā;

Sāyaṁ pātaṁ upaṭṭhanti,

bhisadānassidaṁ phalaṁ.

Manussayonimāgantvā,

sukhito homahaṁ sadā;

Bhoge me ūnatā natthi,

bhisadānassidaṁ phalaṁ.

Anukampitako tena,

devadevena tādinā;

Sabbāsavā parikkhīṇā,

natthi dāni punabbhavo.

Satasahassito kappe,

yaṁ bhisaṁ adadiṁ tadā;

Duggatiṁ nābhijānāmi,

bhisadānassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā bhisadāyako thero imā gāthāyo abhāsitthāti.

Bhisadāyakattherassāpadānaṁ tatiyaṁ.