sutta » kn » tha-ap » Therāpadāna

Paṁsukūlavagga

4 Ñāṇathavikattheraapadāna

“Dakkhiṇe himavantassa,

sukato assamo mama;

Uttamatthaṁ gavesanto,

vasāmi vipine tadā.

Lābhālābhena santuṭṭho,

mūlena ca phalena ca;

Anvesanto ācariyaṁ,

vasāmi ekako ahaṁ.

Sumedho nāma sambuddho,

loke uppajji tāvade;

Catusaccaṁ pakāseti,

uddharanto mahājanaṁ.

Nāhaṁ suṇomi sambuddhaṁ,

napi me koci saṁsati;

Aṭṭhavasse atikkante,

assosiṁ lokanāyakaṁ.

Aggidāruṁ nīharitvā,

sammajjitvāna assamaṁ;

Khāribhāraṁ gahetvāna,

nikkhamiṁ vipinā ahaṁ.

Ekarattiṁ vasantohaṁ,

gāmesu nigamesu ca;

Anupubbena candavatiṁ,

tadāhaṁ upasaṅkamiṁ.

Bhagavā tamhi samaye,

sumedho lokanāyako;

Uddharanto bahū satte,

deseti amataṁ padaṁ.

Janakāyamatikkamma,

vanditvā jinasāgaraṁ;

Ekaṁsaṁ ajinaṁ katvā,

santhaviṁ lokanāyakaṁ.

‘Tuvaṁ satthā ca ketu ca,

dhajo yūpo ca pāṇinaṁ;

Parāyaṇo patiṭṭhā ca,

dīpo ca dvipaduttamo.

Ekavīsatimaṁ bhāṇavāraṁ.

Nepuñño dassane vīro,

tāresi janataṁ tuvaṁ;

Natthañño tārako loke,

tavuttaritaro mune.

Sakkā theve kusaggena,

pametuṁ sāgaruttame;

Na tveva tava sabbaññu,

ñāṇaṁ sakkā pametave.

Tuladaṇḍe ṭhapetvāna,

mahiṁ sakkā dharetave;

Na tveva tava paññāya,

pamāṇamatthi cakkhuma.

Ākāso minituṁ sakkā,

rajjuyā aṅgulena vā;

Na tveva tava sabbaññu,

sīlaṁ sakkā pametave.

Mahāsamudde udakaṁ,

ākāso ca vasundharā;

Parimeyyāni etāni,

appameyyosi cakkhuma’.

Chahi gāthāhi sabbaññuṁ,

kittayitvā mahāyasaṁ;

Añjaliṁ paggahetvāna,

tuṇhī aṭṭhāsahaṁ tadā.

Yaṁ vadanti sumedhoti,

bhūripaññaṁ sumedhasaṁ;

Bhikkhusaṅghe nisīditvā,

imā gāthā abhāsatha.

‘Yo me ñāṇaṁ pakittesi,

vippasannena cetasā;

Tamahaṁ kittayissāmi,

suṇātha mama bhāsato.

Sattasattati kappāni,

devaloke ramissati;

Sahassakkhattuṁ devindo,

devarajjaṁ karissati.

Anekasatakkhattuñca,

cakkavattī bhavissati;

Padesarajjaṁ vipulaṁ,

gaṇanāto asaṅkhiyaṁ.

Devabhūto manusso vā,

puññakammasamāhito;

Anūnamanasaṅkappo,

tikkhapañño bhavissati’.

Tiṁsakappasahassamhi,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Agārā abhinikkhamma,

pabbajissatikiñcano;

Jātiyā sattavassena,

arahattaṁ phusissati.

Yato sarāmi attānaṁ,

yato pattosmi sāsanaṁ;

Etthantare na jānāmi,

cetanaṁ amanoramaṁ.

Saṁsaritvā bhave sabbe,

sampattānubhaviṁ ahaṁ;

Bhoge me ūnatā natthi,

phalaṁ ñāṇassa thomane.

Tiyaggī nibbutā mayhaṁ,

bhavā sabbe samūhatā;

Sabbāsavā parikkhīṇā,

natthi dāni punabbhavo.

Tiṁsakappasahassamhi,

yaṁ ñāṇamathaviṁ ahaṁ;

Duggatiṁ nābhijānāmi,

phalaṁ ñāṇassa thomane.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā ñāṇathaviko thero imā gāthāyo abhāsitthāti.

Ñāṇathavikattherassāpadānaṁ catutthaṁ.