sutta » kn » tha-ap » Therāpadāna

Paṁsukūlavagga

5. Candanamāliyattheraapadāna

“Pañca kāmaguṇe hitvā,

piyarūpe manorame;

Asītikoṭiyo hitvā,

pabbajiṁ anagāriyaṁ.

Pabbajitvāna kāyena,

pāpakammaṁ vivajjayiṁ;

Vacīduccaritaṁ hitvā,

nadīkūle vasāmahaṁ.

Ekakaṁ maṁ viharantaṁ,

buddhaseṭṭho upāgami;

Nāhaṁ jānāmi buddhoti,

akāsiṁ paṭisanthāraṁ.

Karitvā paṭisanthāraṁ,

nāmagottamapucchahaṁ;

‘Devatānusi gandhabbo,

adu sakko purindado.

Ko vā tvaṁ kassa vā putto,

mahābrahmā idhāgato;

Virocesi disā sabbā,

udayaṁ sūriyo yathā.

Sahassārāni cakkāni,

pāde dissanti mārisa;

Ko vā tvaṁ kassa vā putto,

kathaṁ jānemu taṁ mayaṁ;

Nāmagottaṁ pavedehi,

saṁsayaṁ apanehi me.

Namhi devo na gandhabbo,

namhi sakko purindado;

Brahmabhāvo ca me natthi,

etesaṁ uttamo ahaṁ.

Atīto visayaṁ tesaṁ,

dālayiṁ kāmabandhanaṁ;

Sabbe kilese jhāpetvā,

patto sambodhimuttamaṁ’.

Tassa vācaṁ suṇitvāhaṁ,

idaṁ vacanamabraviṁ;

‘Yadi buddhoti sabbaññū,

nisīda tvaṁ mahāmune.

Tamahaṁ pūjayissāmi,

dukkhassantakaro tuvaṁ’;

Pattharitvā jinacammaṁ,

adāsi satthuno ahaṁ.

Nisīdi tattha bhagavā,

sīhova girigabbhare;

Khippaṁ pabbatamāruyha,

ambassa phalamaggahiṁ.

Sālakalyāṇikaṁ pupphaṁ,

Candanañca mahārahaṁ;

Khippaṁ paggayha taṁ sabbaṁ,

Upetvā lokanāyakaṁ.

Phalaṁ buddhassa datvāna,

sālapupphamapūjayiṁ;

Candanaṁ anulimpitvā,

avandiṁ satthuno ahaṁ.

Pasannacitto sumano,

vipulāya ca pītiyā;

Ajinamhi nisīditvā,

sumedho lokanāyako.

Mama kammaṁ pakittesi,

hāsayanto mamaṁ tadā;

‘Iminā phaladānena,

gandhamālehi cūbhayaṁ.

Pañcavīse kappasate,

devaloke ramissati;

Anūnamanasaṅkappo,

vasavattī bhavissati.

Chabbīsatikappasate,

manussattaṁ gamissati;

Bhavissati cakkavattī,

cāturanto mahiddhiko.

Vebhāraṁ nāma nagaraṁ,

vissakammena māpitaṁ;

Hessati sabbasovaṇṇaṁ,

nānāratanabhūsitaṁ.

Eteneva upāyena,

saṁsarissati so bhave;

Sabbattha pūjito hutvā,

devatte atha mānuse.

Pacchime bhave sampatte,

brahmabandhu bhavissati;

Agārā abhinikkhamma,

anagārī bhavissati;

Abhiññāpāragū hutvā,

nibbāyissatināsavo’.

Idaṁ vatvāna sambuddho,

sumedho lokanāyako;

Mama nijjhāyamānassa,

pakkāmi anilañjase.

Tena kammena sukatena,

cetanāpaṇidhīhi ca;

Jahitvā mānusaṁ dehaṁ,

tāvatiṁsamagacchahaṁ.

Tusitato cavitvāna,

nibbattiṁ mātukucchiyaṁ;

Bhoge me ūnatā natthi,

yamhi gabbhe vasāmahaṁ.

Mātukucchigate mayi,

annapānañca bhojanaṁ;

Mātuyā mama chandena,

nibbattati yadicchakaṁ.

Jātiyā pañcavassena,

pabbajiṁ anagāriyaṁ;

Oropitamhi kesamhi,

arahattamapāpuṇiṁ.

Pubbakammaṁ gavesanto,

orena nāddasaṁ ahaṁ;

Tiṁsakappasahassamhi,

mama kammamanussariṁ.

Namo te purisājañña,

namo te purisuttama;

Tava sāsanamāgamma,

pattomhi acalaṁ padaṁ.

Tiṁsakappasahassamhi,

yaṁ buddhamabhipūjayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā candanamāliyo thero imā gāthāyo abhāsitthāti.

Candanamāliyattherassāpadānaṁ pañcamaṁ.