sutta » kn » tha-ap » Therāpadāna

Paṁsukūlavagga

10. Sālamaṇḍapiyattheraapadāna

“Ajjhogāhetvā sālavanaṁ,

sukato assamo mama;

Sālapupphehi sañchanno,

vasāmi vipine tadā.

Piyadassī ca bhagavā,

sayambhū aggapuggalo;

Vivekakāmo sambuddho,

sālavanamupāgami.

Assamā abhinikkhamma,

pavanaṁ agamāsahaṁ;

Mūlaphalaṁ gavesanto,

āhiṇḍāmi vane tadā.

Tatthaddasāsiṁ sambuddhaṁ,

piyadassiṁ mahāyasaṁ;

Sunisinnaṁ samāpannaṁ,

virocantaṁ mahāvane.

Catudaṇḍe ṭhapetvāna,

buddhassa uparī ahaṁ;

Maṇḍapaṁ sukataṁ katvā,

sālapupphehi chādayiṁ.

Sattāhaṁ dhārayitvāna,

maṇḍapaṁ sālachāditaṁ;

Tattha cittaṁ pasādetvā,

buddhaseṭṭhamavandahaṁ.

Bhagavā tamhi samaye,

vuṭṭhahitvā samādhito;

Yugamattaṁ pekkhamāno,

nisīdi purisuttamo.

Sāvako varuṇo nāma,

piyadassissa satthuno;

Vasīsatasahassehi,

upagacchi vināyakaṁ.

Piyadassī ca bhagavā,

lokajeṭṭho narāsabho;

Bhikkhusaṅghe nisīditvā,

sitaṁ pātukarī jino.

Anuruddho upaṭṭhāko,

piyadassissa satthuno;

Ekaṁsaṁ cīvaraṁ katvā,

apucchittha mahāmuniṁ.

‘Ko nu kho bhagavā hetu,

sitakammassa satthuno;

Kāraṇe vijjamānamhi,

satthā pātukare sitaṁ’.

‘Sattāhaṁ sālacchadanaṁ,

yo me dhāresi māṇavo;

Tassa kammaṁ saritvāna,

sitaṁ pātukariṁ ahaṁ.

Anokāsaṁ na passāmi,

yattha puññaṁ vipaccati;

Devaloke manusse vā,

okāsova na sammati.

Devaloke vasantassa,

puññakammasamaṅgino;

Yāvatā parisā tassa,

sālacchannā bhavissati.

Tattha dibbehi naccehi,

gītehi vāditehi ca;

Ramissati sadā santo,

puññakammasamāhito.

Yāvatā parisā tassa,

gandhagandhī bhavissati;

Sālassa pupphavasso ca,

pavassissati tāvade.

Tato cutoyaṁ manujo,

mānusaṁ āgamissati;

Idhāpi sālacchadanaṁ,

sabbakālaṁ dharissati.

Idha naccañca gītañca,

sammatāḷasamāhitaṁ;

Parivāressanti maṁ niccaṁ,

buddhapūjāyidaṁ phalaṁ.

Uggacchante ca sūriye,

sālavassaṁ pavassati;

Puññakammena saṁyuttaṁ,

vassate sabbakālikaṁ.

Aṭṭhārase kappasate,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Tassa dhammesu dāyādo,

oraso dhammanimmito;

Sabbāsave pariññāya,

nibbāyissatināsavo.

Dhammaṁ abhisamentassa,

sālacchannaṁ bhavissati;

Citake jhāyamānassa,

chadanaṁ tattha hessati’.

Vipākaṁ kittayitvāna,

piyadassī mahāmuni;

Parisāya dhammaṁ desesi,

tappento dhammavuṭṭhiyā.

Tiṁsakappāni devesu,

devarajjamakārayiṁ;

Saṭṭhi ca sattakkhattuñca,

cakkavattī ahosahaṁ.

Devalokā idhāgantvā,

labhāmi vipulaṁ sukhaṁ;

Idhāpi sālacchadanaṁ,

maṇḍapassa idaṁ phalaṁ.

Ayaṁ pacchimako mayhaṁ,

carimo vattate bhavo;

Idhāpi sālacchadanaṁ,

hessati sabbakālikaṁ.

Mahāmuniṁ tosayitvā,

gotamaṁ sakyapuṅgavaṁ;

Pattomhi acalaṁ ṭhānaṁ,

hitvā jayaparājayaṁ.

Aṭṭhārase kappasate,

yaṁ buddhamabhipūjayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā sālamaṇḍapiyo thero imā gāthāyo abhāsitthāti.

Sālamaṇḍapiyattherassāpadānaṁ dasamaṁ.

Paṁsukūlavaggo ekūnapaññāsamo.

Tassuddānaṁ

Paṁsukūlaṁ buddhasaññī,

bhisado ñāṇakittako;

Candanī dhātupūjī ca,

pulinuppādakopi ca.

Taraṇo dhammaruciko,

sālamaṇḍapiyo tathā;

Satāni dve honti gāthā,

ūnavīsatimeva ca.