sutta » kn » tha-ap » Therāpadāna

Kiṅkaṇipupphavagga

2. Paṁsukūlapūjakattheraapadāna

“Himavantassāvidūre,

udaṅgaṇo nāma pabbato;

Tatthaddasaṁ paṁsukūlaṁ,

dumaggamhi vilambitaṁ.

Tīṇi kiṅkaṇipupphāni,

ocinitvānahaṁ tadā;

Haṭṭho haṭṭhena cittena,

paṁsukūlamapūjayiṁ.

Tena kammena sukatena,

cetanāpaṇidhīhi ca;

Jahitvā mānusaṁ dehaṁ,

tāvatiṁsamagacchahaṁ.

Ekanavutito kappe,

yaṁ kammamakariṁ tadā;

Duggatiṁ nābhijānāmi,

pūjitvā arahaddhajaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā paṁsukūlapūjako thero imā gāthāyo abhāsitthāti.

Paṁsukūlapūjakattherassāpadānaṁ dutiyaṁ.