sutta » kn » tha-ap » Therāpadāna

Kiṅkaṇipupphavagga

3. Koraṇḍapupphiyattheraapadāna

“Vanakammiko pure āsiṁ,

pitumātumatenahaṁ;

Pasumārena jīvāmi,

kusalaṁ me na vijjati.

Mama āsayasāmantā,

tisso lokagganāyako;

Padāni tīṇi dassesi,

anukampāya cakkhumā.

Akkante ca pade disvā,

tissanāmassa satthuno;

Haṭṭho haṭṭhena cittena,

pade cittaṁ pasādayiṁ.

Koraṇḍaṁ pupphitaṁ disvā,

pādapaṁ dharaṇīruhaṁ;

Sakosakaṁ gahetvāna,

padaseṭṭhamapūjayiṁ.

Tena kammena sukatena,

cetanāpaṇidhīhi ca;

Jahitvā mānusaṁ dehaṁ,

tāvatiṁsamagacchahaṁ.

Yaṁ yaṁ yonupapajjāmi,

devattaṁ atha mānusaṁ;

Koraṇḍakachavi homi,

suppabhāso bhavāmahaṁ.

Dvenavute ito kappe,

yaṁ kammamakariṁ tadā;

Duggatiṁ nābhijānāmi,

padapūjāyidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā koraṇḍapupphiyo thero imā gāthāyo abhāsitthāti.

Koraṇḍapupphiyattherassāpadānaṁ tatiyaṁ.