sutta » kn » tha-ap » Therāpadāna

Kiṅkaṇipupphavagga

4. Kiṁsukapupphiyattheraapadāna

“Kiṁsukaṁ pupphitaṁ disvā,

paggahetvāna añjaliṁ;

Buddhaseṭṭhaṁ saritvāna,

ākāse abhipūjayiṁ.

Tena kammena sukatena,

cetanāpaṇidhīhi ca;

Jahitvā mānusaṁ dehaṁ,

tāvatiṁsamagacchahaṁ.

Ekatiṁse ito kappe,

yaṁ kammamakariṁ tadā;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā kiṁsukapupphiyo thero imā gāthāyo abhāsitthāti.

Kiṁsukapupphiyattherassāpadānaṁ catutthaṁ.