sutta » kn » tha-ap » Therāpadāna

Kiṅkaṇipupphavagga

5. Upaḍḍhadussadāyakattheraapadāna

“Padumuttarabhagavato,

sujāto nāma sāvako;

Paṁsukūlaṁ gavesanto,

saṅkāre carate tadā.

Nagare haṁsavatiyā,

paresaṁ bhatako ahaṁ;

Upaḍḍhadussaṁ datvāna,

sirasā abhivādayiṁ.

Tena kammena sukatena,

cetanāpaṇidhīhi ca;

Jahitvā mānusaṁ dehaṁ,

tāvatiṁsamagacchahaṁ.

Tettiṁsakkhattuṁ devindo,

devarajjamakārayiṁ;

Sattasattatikkhattuñca,

cakkavattī ahosahaṁ.

Padesarajjaṁ vipulaṁ,

gaṇanāto asaṅkhiyaṁ;

Upaḍḍhadussadānena,

modāmi akutobhayo.

Icchamāno cahaṁ ajja,

sakānanaṁ sapabbataṁ;

Khomadussehi chādeyyaṁ,

aḍḍhadussassidaṁ phalaṁ.

Satasahassito kappe,

yaṁ dānamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

aḍḍhadussassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā upaḍḍhadussadāyako thero imā gāthāyo abhāsitthāti.

Upaḍḍhadussadāyakattherassāpadānaṁ pañcamaṁ.