sutta » kn » tha-ap » Therāpadāna

Kiṅkaṇipupphavagga

6. Ghatamaṇḍadāyakattheraapadāna

“Sucintitaṁ bhagavantaṁ,

lokajeṭṭhaṁ narāsabhaṁ;

Upaviṭṭhaṁ mahāraññaṁ,

vātābādhena pīḷitaṁ.

Disvā cittaṁ pasādetvā,

ghatamaṇḍamupānayiṁ;

Katattā ācitattā ca,

gaṅgā bhāgīrathī ayaṁ.

Mahāsamuddā cattāro,

ghataṁ sampajjare mama;

Ayañca pathavī ghorā,

appamāṇā asaṅkhiyā.

Mama saṅkappamaññāya,

bhavate madhusakkarā;

Cātuddīpā ime rukkhā,

pādapā dharaṇīruhā.

Mama saṅkappamaññāya,

kapparukkhā bhavanti te;

Paññāsakkhattuṁ devindo,

devarajjamakārayiṁ.

Ekapaññāsakkhattuñca,

cakkavattī ahosahaṁ;

Padesarajjaṁ vipulaṁ,

gaṇanāto asaṅkhiyaṁ.

Catunnavutito kappe,

yaṁ dānamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

ghatamaṇḍassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā ghatamaṇḍadāyako thero imā gāthāyo abhāsitthāti.

Ghatamaṇḍadāyakattherassāpadānaṁ chaṭṭhaṁ.