sutta » kn » tha-ap » Therāpadāna

Kiṅkaṇipupphavagga

7. Udakadāyakattheraapadāna

“Padumuttarabuddhassa,

bhikkhusaṅghe anuttare;

Pasannacitto sumano,

pānīghaṭamapūrayiṁ.

Pabbatagge dumagge vā,

ākāse vātha bhūmiyaṁ;

Yadā pānīyamicchāmi,

khippaṁ nibbattate mama.

Satasahassito kappe,

yaṁ dānamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

dakadānassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā udakadāyako thero imā gāthāyo abhāsitthāti.

Udakadāyakattherassāpadānaṁ sattamaṁ.