sutta » kn » tha-ap » Therāpadāna

Kaṇikāravagga

2. Ekapattadāyakattheraapadāna

“Nagare haṁsavatiyā,

kumbhakāro ahosahaṁ;

Addasaṁ virajaṁ buddhaṁ,

oghatiṇṇamanāsavaṁ.

Sukataṁ mattikāpattaṁ,

buddhaseṭṭhassadāsahaṁ;

Pattaṁ datvā bhagavato,

ujubhūtassa tādino.

Bhave nibbattamānohaṁ,

soṇṇathāle labhāmahaṁ;

Rūpimaye ca sovaṇṇe,

taṭṭike ca maṇīmaye.

Pātiyo paribhuñjāmi,

puññakammassidaṁ phalaṁ;

Yasānañca dhanānañca,

aggabhūto ca homahaṁ.

Yathāpi bhaddake khette,

bījaṁ appampi ropitaṁ;

Sammādhāraṁ pavecchante,

phalaṁ toseti kassakaṁ.

Tathevidaṁ pattadānaṁ,

buddhakhettamhi ropitaṁ;

Pītidhāre pavassante,

phalaṁ maṁ tosayissati.

Yāvatā khettā vijjanti,

saṅghāpi ca gaṇāpi ca;

Buddhakhettasamo natthi,

sukhado sabbapāṇinaṁ.

Namo te purisājañña,

namo te purisuttama;

Ekapattaṁ daditvāna,

pattomhi acalaṁ padaṁ.

Ekanavutito kappe,

yaṁ pattamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

pattadānassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā ekapattadāyako thero imā gāthāyo abhāsitthāti.

Ekapattadāyakattherassāpadānaṁ dutiyaṁ.