sutta » kn » tha-ap » Therāpadāna

Kaṇikāravagga

4. Avaṭaphaliyattheraapadāna

“Sahassaraṁsī bhagavā,

sayambhū aparājito;

Vivekā vuṭṭhahitvāna,

gocarāyābhinikkhami.

Phalahattho ahaṁ disvā,

upagacchiṁ narāsabhaṁ;

Pasannacitto sumano,

avaṭaṁ adadiṁ phalaṁ.

Catunnavutito kappe,

yaṁ phalaṁ adadiṁ tadā;

Duggatiṁ nābhijānāmi,

phaladānassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā avaṭaphaliyo thero imā gāthāyo abhāsitthāti.

Avaṭaphaliyattherassāpadānaṁ catutthaṁ.