sutta » kn » tha-ap » Therāpadāna

Kaṇikāravagga

9 Tālaphaladāyakattheraapadāna

“Sataraṁsī nāma bhagavā,

sayambhū aparājito;

Vivekā vuṭṭhahitvāna,

gocarāyābhinikkhami.

Phalahattho ahaṁ disvā,

upagacchiṁ narāsabhaṁ;

Pasannacitto sumano,

tālaphalaṁ adāsahaṁ.

Catunnavutito kappe,

yaṁ phalaṁ adadiṁ tadā;

Duggatiṁ nābhijānāmi,

phaladānassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā tālaphaladāyako thero imā gāthāyo abhāsitthāti.

Tālaphaladāyakattherassāpadānaṁ navamaṁ.