sutta » kn » tha-ap » Therāpadāna

Kaṇikāravagga

10 Nāḷikeraphaladāyakattheraapadāna

“Nagare bandhumatiyā,

ārāmiko ahaṁ tadā;

Addasaṁ virajaṁ buddhaṁ,

gacchantaṁ anilañjase.

Nāḷikeraphalaṁ gayha,

buddhaseṭṭhassadāsahaṁ;

Ākāse ṭhitako santo,

paṭiggaṇhi mahāyaso.

Vittisañjanano mayhaṁ,

diṭṭhadhammasukhāvaho;

Phalaṁ buddhassa datvāna,

vippasannena cetasā.

Adhigacchiṁ tadā pītiṁ,

vipulañca sukhuttamaṁ;

Uppajjateva ratanaṁ,

nibbattassa tahiṁ tahiṁ.

Ekanavutito kappe,

yaṁ phalaṁ adadiṁ tadā;

Duggatiṁ nābhijānāmi,

phaladānassidaṁ phalaṁ.

Dibbacakkhu visuddhaṁ me,

samādhikusalo ahaṁ;

Abhiññāpāramippatto,

phaladānassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā nāḷikeraphaladāyako thero imā gāthāyo abhāsitthāti.

Nāḷikeraphaladāyakattherassāpadānaṁ dasamaṁ.

Kaṇikāravaggo ekapaññāsamo.

Tassuddānaṁ

Kaṇikārekapattā ca,

kāsumārī tathāvaṭā;

Pādañca mātuluṅgañca,

ajelīmodameva ca.

Tālaṁ tathā nāḷikeraṁ,

gāthāyo gaṇitā viha;

Ekaṁ gāthāsataṁ hoti,

ūnādhikavivajjitaṁ.