sutta » kn » tha-ap » Therāpadāna

Phaladāyakavagga

1 Kurañciyaphaladāyakattheraapadāna

“Migaluddo pure āsiṁ,

vipine vicaraṁ ahaṁ;

Addasaṁ virajaṁ buddhaṁ,

sabbadhammāna pāraguṁ.

Kurañciyaphalaṁ gayha,

buddhaseṭṭhassadāsahaṁ;

Puññakkhettassa tādino,

pasanno sehi pāṇibhi.

Ekatiṁse ito kappe,

yaṁ phalaṁ adadiṁ tadā;

Duggatiṁ nābhijānāmi,

phaladānassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

bhavā sabbe samūhatā;

Nāgova bandhanaṁ chetvā,

viharāmi anāsavo.

Svāgataṁ vata me āsi,

buddhaseṭṭhassa santike;

Tisso vijjā anuppattā,

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā kurañciyaphaladāyako thero imā gāthāyo abhāsitthāti.

Kurañciyaphaladāyakattherassāpadānaṁ paṭhamaṁ.