sutta » kn » tha-ap » Therāpadāna

Phaladāyakavagga

7. Kuṭajapupphiyattheraapadāna

“Himavantassāvidūre,

vasalo nāma pabbato;

Buddho sudassano nāma,

vasate pabbatantare.

Pupphaṁ hemavantaṁ gayha,

vehāsaṁ agamāsahaṁ;

Tatthaddasāsiṁ sambuddhaṁ,

oghatiṇṇamanāsavaṁ.

Pupphaṁ kuṭajamādāya,

sire katvāna añjaliṁ;

Buddhassa abhiropesiṁ,

sayambhussa mahesino.

Ekatiṁse ito kappe,

yaṁ pupphamabhipūjayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā kuṭajapupphiyo thero imā gāthāyo abhāsitthāti.

Kuṭajapupphiyattherassāpadānaṁ sattamaṁ.